Śrīkoṣa
Chapter 20

Verse 20.45

अधस्तादम्बुजं पूर्ण कुम्भपात्रञ्च पालिकाः ।
अन्तरालपदं कालकृष्णेनैव समालिखेत् ॥ ४५ ॥