Śrīkoṣa
Chapter 20

Verse 20.46

एवं पटं लिखित्वा तु प्रतिष्ठां सम्यगाचरेत् ।
रज्जुं तन्तुगणेनैव कारयेदङ्गुष्ठनाहतः ॥ ४६ ॥