Śrīkoṣa
Chapter 20

Verse 20.49

कुण्डमाग्नेयके कुर्यात् मण्डलं पटपूर्वतः ।
मण्डलं स्वस्तिकं वापि भूतावास मथापि वा ॥ ४९ ॥