Śrīkoṣa
Chapter 20

Verse 20.50

तस्य पश्चिमदेशे तु बिम्बसंस्थापनं परम् ।
द्वारादियजनं कुर्यात् चतुस्स्थानार्चनं चरेत् ॥ ५० ॥