Śrīkoṣa
Chapter 20

Verse 20.51

पुण्याहं वाचयेत्पश्चात् कौतुकं बन्धयेत्पटे ।
छायाधिवासनं कुर्यात् कटाहे मणिकेऽपि वा ॥ ५१ ॥