Śrīkoṣa
Chapter 20

Verse 20.52

दर्पणे सकलं कुर्यात् तदभावे तु कूर्चके ।
परिकुम्भं तु संस्थाप्य ब्रह्मकुम्भं तु विन्यसेत् ॥ ५२ ॥