Śrīkoṣa
Chapter 2

Verse 2.39

(गुणानां कल्पनावस्थो I.)गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः।
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ 39 ॥