Śrīkoṣa
Chapter 19

Verse 19.9

अनुत्तरीं सूक्ष्मदशां स तु (पञ्चदश स्वराः B.)पञ्चदशः स्वरः।
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः ॥ 9 ॥