Śrīkoṣa
Chapter 19

Verse 19.10

दशभिः पञ्चभिश्चैवमङ्गैः (पूर्ण B. D. F.)पूर्णा सिसृक्षया।
(देवी B.)दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा ॥ 10 ॥