Śrīkoṣa
Chapter 19

Verse 19.13

धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः।
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः(संज्ञकः B.) ॥ 13 ॥