Śrīkoṣa
Chapter 19

Verse 19.18

क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया।
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्च शक्तयः ॥ 18 ॥