Śrīkoṣa
Chapter 19

Verse 19.20

विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान्।
साहं सोममयी शक्तिः किरणायुतसंकुला ॥ 20 ॥