Śrīkoṣa
Chapter 19

Verse 19.21

(C. omits 4 lines from here.)संकोचश्च विकासश्च तावेव परिकीर्तितौ।
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया ॥ 21 ॥