Śrīkoṣa
Chapter 19

Verse 19.22

आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा।
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर ॥ 22 ॥