Śrīkoṣa
Chapter 19

Verse 19.23

(B. omits 3 lines from here.)किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः।
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् ॥ 23 ॥