Śrīkoṣa
Chapter 19

Verse 19.24

तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर।
शोषकाः सूर्यरूपाया भोक्त्राक्याया ममांशवः ॥ 24 ॥