Śrīkoṣa
Chapter 19

Verse 19.25

उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः।
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः ॥ 25 ॥