Śrīkoṣa
Chapter 19

Verse 19.26

आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे।
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः ॥ 26 ॥