Śrīkoṣa
Chapter 19

Verse 19.31

क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया।
वासुदेवाख्यया होऽभूता साख्यः संकर्षणोदयः ॥ 31 ॥