Śrīkoṣa
Chapter 19

Verse 19.32

प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया।
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ॥ 32 ॥