Śrīkoṣa
Chapter 19

Verse 19.33

स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ॥ 33 ॥