Śrīkoṣa
Chapter 19

Verse 19.35

पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः।
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका(श्रयते A.; क्रियते F.) च या ॥ 35 ॥