Śrīkoṣa
Chapter 2

Verse 2.42

आकृतीरनवेक्ष्यापि (गुणकल्पनया I.)गुणानां कल्पनाकृतम्।
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः ॥ 42 ॥