Śrīkoṣa
Chapter 19

Verse 19.40

अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम्।
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् ॥ 40 ॥