Śrīkoṣa
Chapter 19

Verse 19.42

व्यक्तानि जज्ञिरे मत्तो विंशतिस्रीणि च क्रमात्।
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा ॥ 42 ॥