Śrīkoṣa
Chapter 19

Verse 19.43

श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः।
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः ॥ 43 ॥