Śrīkoṣa
Chapter 19

Verse 19.46

वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव।
आद्यामन्तां च देवेश गदन्त्या मे निशामय ॥ 46 ॥