Śrīkoṣa
Chapter 20

Verse 20.1

विंशोऽध्यायः - 20
शक्रः---
नमो निखिलनिर्माणत्राणसंहारशक्तये।
हरेः स्वरूपभूतायै नमस्ते ज्ञानरूपिणि ॥ 1 ॥