Śrīkoṣa
Chapter 20

Verse 20.9

सूक्ष्मवर्णस्वरूपोऽसौ धारासंतानरूपधृत्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः(विवेकतः B.) ॥ 9 ॥