Śrīkoṣa
Chapter 20

Verse 20.17

उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम्।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ॥ 17 ॥