Śrīkoṣa
Chapter 20

Verse 20.21

हकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।
संकर्षणं सकारं तमुदयं त्वप्यये स्मरेत् ॥ 21 ॥