Śrīkoṣa
Chapter 20

Verse 20.26

माया नाम महालक्ष्मीर्लकारापरनामिका।
विद्या या रेफसंज्ञाता महावाणी तु सा स्मृता ॥ 26 ॥