Śrīkoṣa
Chapter 20

Verse 20.28

तज्ज्ञेयं सकलं सूक्ष्ममकारस्यादिमेंऽशके।
मध्यमे भोक्तृकूटस्थः पुरुषोंऽशे प्रतिष्ठितः ॥ 28 ॥