Śrīkoṣa
Chapter 20

Verse 20.32

मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।
विष्णुवत्तत्र पञ्चाशच्छक्तयः परिकीर्तिताः ॥ 32 ॥