Śrīkoṣa
Chapter 20

Verse 20.39

एकार्णवशयो देवः कूर्मः पातालधारकः।
वराहो नारसिंहश्चाप्यमृताहरणस्तथा ॥ 39 ॥