Śrīkoṣa
Chapter 20

Verse 20.43

ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ॥ 43 ॥