Śrīkoṣa
Chapter 20

Verse 20.46

अमृता धरणी छाया नारसिंही सुधा तथा(तथा सुधा B. C.)।
श्रीः कीर्तिर्विश्वकामा मा सत्या कान्तिः सरोरुहा ॥ 46 ॥