Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.1
Previous
Next
Original
एकविंशोऽध्यायः - 21
शक्रः---
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि।
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे ॥ 1 ॥
Previous Verse
Next Verse