Śrīkoṣa
Chapter 21

Verse 21.5

मयि प्रकाशते विश्वं दर्पणोदरशैलवत्।
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः ॥ 5 ॥