Śrīkoṣa
Chapter 21

Verse 21.6

इच्छापरवती साहं बोधकांशविवर्तिनी।
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना ॥ 6 ॥