Śrīkoṣa
Chapter 21

Verse 21.12

बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
(अन्तराहुरयः A.; अन्तराहलयः B. G.; अन्तराकुलयः C.; अनन्तराविलं D.)अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् ॥ 12 ॥