Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.12
Previous
Next
Original
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
(अन्तराहुरयः A.; अन्तराहलयः B. G.; अन्तराकुलयः C.; अनन्तराविलं D.)अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् ॥ 12 ॥
Previous Verse
Next Verse