Śrīkoṣa
Chapter 21

Verse 21.13

तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः ॥ 13 ॥