Śrīkoṣa
Chapter 21

Verse 21.18

निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ 18 ॥