Śrīkoṣa
Chapter 2

Verse 2.50

उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः।
बलं वीर्यं तथा तेज (इति तत्तु E. I.)इत्येतत्तु गुणत्रयम् ॥ 50 ॥