Śrīkoṣa
Chapter 21

Verse 21.19

शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ 19 ॥