Śrīkoṣa
Chapter 21

Verse 21.25

चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्यो प्राकृते च पदाध्वनि ॥ 25 ॥