Śrīkoṣa
Chapter 21

Verse 21.27

(I. omits three lines from here.)पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे।
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् ॥ 27 ॥