Śrīkoṣa
Chapter 21

Verse 21.29

शक्रः---
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः।
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये ॥ 29 ॥