Śrīkoṣa
Chapter 21

Verse 21.31

षट्‌कर्मनिरतः शान्तः पञ्चकालरतः शुचिः।
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः ॥ 31 ॥