Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.35
Previous
Next
Original
सत्यवाक्छीलसंपन्नं रेखाकर्मसु कौशलम्।
जितेन्द्रियं सुसुतुष्ट करुणापूर्णमानसम् ॥ 35 ॥
Previous Verse
Next Verse